Prathamo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रथमो वर्गः

bodhicittotpādasūtraśāstra

prathamo vargaḥ

adhyeṣaṇotpādaḥ
namāmyaparyantatathāatān gatān
jinānahaṃ sāmpratikānanāgatān |
nabhaḥsamākṣobhyadhiyo 'parājitān
janān paritrātumatho mahākṛpān ||1||

1 | asti mahāvaipulyamanuttaraṃ saddharmamātṛkāpiṭakaṃ bodhisatvai rmahāsattvairabhyastam | tathāhi | (1) adhyepatantyabhisamboddhu manuttarāṃ bodhim | (2) prerayanti sattvān cittamutpādayituṃ gambhīrodāram | (3) pratiṣṭhāpayanti praṇidhānaṃ pariniṣpannam | (4) utsṛjantyātmabhāvaṃ dhanāni ca nigṛhṇanti lobhaṃ mātsarya ca | (5) ācaranti pacaskandhaśīlam | vinayanti cāparādhinaḥ | (6) bhāvayanti paramāṃ kṣāntiṃ dveṣāparaṇanigrahāya (7) janayanti voryotsāhaṃ sattvapratiṣṭhāpanāya (8) saṃgṛhṇanti dhyānāni sattvacittaparijñānāya | (9) bhāvayanti prajñāmavidyānirodhāya | (10) praviśanti tathatādvāramāsaṅgaprahāṇāya | (11) pradarśayānti gaṃbhīratamāmalakṣaṇāṃ śūnyatācaryām | (12) anuśaṃsanti puṇyaṃ buddhabījānucchedāya | ityevamādīnaprameyānupāyān bodhidharmasahāyabhūtāni viśuddhimukhāni sarvebhyo'nuttarakuśalakāmebhyo vibhajya darśayāmi sambodhayitumanuttarāṃ samyaksambodhim ||

2 | buddhaputrā buddhamāṣitamudgṛhṇādbhiḥ sattvānāmarthāya dharma deśyadbhi rbuddhaputraiḥ prathamaṃ tāvadanuśaṃsayitavyā buddhaguṇā yāñcchrutvā sattvāścittamutpādayeyurgaveṣayituṃ buddhaprajñām | cittotpādahetorbuddhabījamanucchinnaṃ bhavati | yadi bhikṣubhikṣuṇyuyāsakopāsikā anusmaranti buddhamanusmaranti dharmaṃ punaranusmaranti yat tathāgatā bodhisattvamārgasamprasthānakāle dharma gaveṣayitumasaṃkhyeyakalpaṃ prayatnaduḥkhamudvahantītyevamanusmṛtyā bodhisattvā nāmarthāya deśayanti dharma yāvadekāmapi gāthāṃ yena dharmamimaṃ śrutvā bodhisattvā hitāṃ deśanāmabhinandattyavaropayanti kuśalamūlānyācaranti buddhadharma prāpruvantyanuttarāṃ samyaksambodhim ||

3 | sattvānāmaprameyāṇāmanādijātimaraṇaduḥkhocchedāya bodhisattvā mahasattvā abhilaṣantyaprameyāṇi kāyacittāni | ācaranti vīryam | gambhīramutpādayantimahāpraṇidhānaṃ | anutiṣṭhanti mahopāyam | utpādayanti mahāmaitrī mahākarūṇām | gaveṣayanti mahāprajñāmadṭaṣṭoṣṇīṣalakṣaṇām ||

4 | gaveṣayanta evaṃvidhānmahato buddhadharmān jñātavyaṃ yad dharmā aprameyā aparyantāḥ | dharmāṇāmaprameyatvāttatpuṇyafalavipāko'pyaprameyaḥ | bhagavānavocat | bodhisattvāścedādivodhicittamutpādayanti teṣāṃ tasya durbalasyāpi kṣaṇasya puṇyafalavipākaḥ kalpakoṭiśatasahasrairapi vaktuṃ na pāryate kathaṃ puarekadinamekamāsamekavarṣa yāvacchatavarṣaṃ samprasthitasya cittasya puṇyafalavipāko vaktuṃ pāryeta | tatkasya hetoḥ | sarvānsattvānsthāpayitumanutpādadharmakṣāntāvabhisaṃbodhayiumanuttarāṃ samyaksambodhiḥ bodhisattvacaryāyā anantatvāt ||

5 | buddhatmajā bodhisattvā ādibodhicittamutpādayanti | tathāhi | mahāsamudro yadādau samudeti jñātavyaḥ so'dhamamadhyamottamamūlyānāṃ yāvadmulyānāṃ cintāmaṇiratnamuktāfalānāmākaro bhavati | eṣāṃ ratnānāṃ mahāsamudrādutpatteḥ | bodhisattvasya cittotpādā apyevam | yadādicittamutpadyate jñātavyaṃ taddevamanuṣyāṇāṃ śrāvakapratyekabuddhabodhisattvānāṃ sarvakuśaladharmāṇāṃ dhyānasya prajñāyāścotpatterākaraḥ ||

6 | punastathāhi | trisāhasramahāsāhasro lokadhāturyadā samudeti jñātavyaṃ tatra ye paṃcaviṃśatirbhavā steṣu yāvantaḥ sattvāḥ sarvānvahati sarveṣāmāśrayo bhavatyāvāso bhavati | bodhisattvasya cittotpādā apyevam | yadā tatsamudeti sarveṣāmāśrayo bhavatyaprameyāṇāṃ sattvānām | ṣaḍgatiṣu caturyoniṣu ye samyagmithyādṭaṣṭayo'bhyastakuśalābhyastākuśalā rakṣitaśuddhaśīlakṛtacaturgurupārājikāḥ satkṛtaratnatrayaninditasaddharmāḥ samalāstairthikāḥ śramaṇabrāhmaṇāḥ kṣatriyabrāhmaṇavaiśyaśūdrāstān sarvān vahati sarveṣāmāśrayo bhavatyāvāso bhavati ||

7 | punarboddhisattvo maitrī karuṇāṃ ca puraskṛtya cittamutpādayāti | maitrī bodhisattvasyāparyantā'prameyā tasmādaparyantaścittotpādaḥ sattvadhātusamaḥ | tathāhi | ākāśena na kiñcidyadanāvṛtam | bodhisattvasya cittotpādā apyevamaprameyā aparyantā akṣayāḥ | ākāśasvākṣayatvātsattvā akṣayāḥ sattvānāmakṣayatvād bodhisattvasya cittotpādā api sattvadhātusamāḥ ||

8 | sattvadhātornāsti paryanta iti buddhaśāsana manusṛtya saṃkṣepata ucyate | pūrvadikparyantaṃ santi koṭisahasragaṃgānadīvālukāsamā asaṃkhyeyā buddhalokadhātavaḥ | evaṃ dakṣiṇapaścimottarāsu dikṣu caturṣu vidikṣūrdhvamadha ekaikasyāṃ santi koṭisahasra gaṃgānadīvālukāsamā asaṃkhyeyā buddhalokadhātavaḥ | akhilāste cūrṇitā rajāṃsi bhaveyu rnemāni rajāṃsi māṃsacakṣurgocarāṇi syuḥ | koṭiśatasahasra gaṃgānadīvālukāsameṣvasaṃkhyeyeṣu trisāhasramahāsāhasralokadhātuṣuyāvantaḥ sattvāḥ sarvete saṃgatā udgṛhṇīyurekaṃ rajaḥ | dviguṇitakoṭiśatasahasra gaṃgānadivālukāsameṣvasaṃkhyeyeṣu trisāhasramahāsāhasralokadhātuṣu yāvantaḥ sattvā gṛhṇīyuste dve rajasī | evaṃ viparivartanamānā udgṛhṇanto daśadikṣvekaikasyāṃ koṭisahasra gaṃgānadī bālukāsameṣva saṃkhyeyeṣu buddhalokadhātuṣu yāvatpṛthivībhṛtarajāṃsi paryantaṃ nayeyustathāpi na paryantaḥ sattavadhātoḥ | tathāhi | kaścitpuruṣaḥ keśamikaṃ śatadhā vibhajyaikena bhāgena mahāsamudjalājjalalavaṃ gṛhṇāti | mayā sattvānāṃ viṣaye bhāṣitaṃ tadebamalpaṃ yaścāpi na mayā bhāṣitaṃ tadyathā mahāsamudrajalam | yadi nāma buddho' prameyamaparyantamasaṃkhyeyaṃ kalpamavadānaṃ vyākaroti tathāpi na paryantaḥ | bodhisattvasya cittotpādā avṛṇvantyevaṃbhūtānapi sattvān| tatkathaṃ buddhaputrāḥ | syādbodhicittasya paryantaḥ ||

9 | yadi bodhisattvā evaṃvidhaṃ bhāṣitaṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante na vinivartipyante na bilayaṃ gamiṣyanti jñātavyaṃ te dhruvamutpādayiṣyanti bodhicittamiti | yadi hi sarve'premayā buddhā aprameyamasaṃkhyeyaṃ kalpaṃ yāvadanuśaṃsanti tadguṇān tathāpi na paryantaḥ | tatkasya hetoḥ | bodhicittasyāparimitatvānna paryantaḥ | ityevamādīnaprameyāṃllābhān vyākuryādyena sattvāḥ sssṛṇvantyācarantūtpāda yanti bodhicittam ||

( iti bodhicittotpādasūtraśāstre 'vyeṣaṇotpādonāma prathamo vargaḥ || )